Sambandhaparīkṣā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

सम्बन्धपरीक्षा

ācāryadharmakīrtiviracitā

sambandhaparīkṣā

(prabhācandrakṛtavyākhyopetā)

nanu cāṇū nāmayaḥśalākākalpatvenānyonyaṃ sambandhābhāvataḥ sthūlādipratīterbhrāntatvāt kathaṃ tadvaśāt tatsvabhāvo bhāvaḥ syāt ? tathā hi- sambandho'rthānāṃ pāratantryalakṣaṇo vā syāt, rūpaśleṣalakṣaṇo vā syāt ? prathamapakṣe kimasau niṣpannayoḥ sambandhinoḥ syāt, aniṣpannayorvā ? na tāvadaniṣpannayoḥ; svarūpasyaivā'sattvāt śaśāśvaviṣāṇavat| niṣpannayośca pāratantryābhāvādasambandha eva|



uktañca-

pāratantryaṃ hi sambandhaḥ siddhe kā paratantratā|

tasmāt sarvasya bhāvasya sambandho nāsti tattvataḥ||1||



nāpi rūpaśleṣalakṣaṇo'sau; sambandhinordvitve rūpaśleṣavirodhāt| tayoraikye vā sutarāṃ sambandhābhāvaḥ, sambandhinorabhāve sambandhāyogāt; dviṣṭhatvāttasya| atha nairantaryaṃ tayo rūpaśleṣaḥ ? na; asyāntarālabhāvarūpatvenātāttvikatvāt sambandharūpatvāyogaḥ| nirantaratāyāśca sambandharūpatve sāntaratāpi kathaṃ sambandho na syāt ?



kiñca-asau rūpaśleṣaḥ sarvātmanā, ekadeśena vā syāt ? sarvātmanā rūpaśleṣe aṇūnāṃ piṇḍaḥ aṇumātraḥ syāt| ekadeśena tacchaleṣe kimekadeśāstasyātmabhūtāḥ, parabhūtā vā ? ātmabhūtāścet; na ekadeśena rūpaśleṣastadabhāvāt| parabhūtāścet; tairapyaṇūnāṃ sarvātmanaikadeśena vā rūpaśleṣe sa eva paryanuyogaḥ, anavasthā ca syāt| taduktam-



rūpaśleṣo hi sambadho dvitve sa ca kathaṃ bhavet|

tasmāt prakṛtibhinnānāṃ sambandho nāsti tattvataḥ||2||



kiñca-parāpakṣaiva sambandhaḥ, tasya dviṣṭhatvāt| taṃ cāpekṣate bhāvaḥ svayaṃ san, asan vā ? na tāvadasan; apekṣādharmāśrayatvavirodhāt kharaśṛṅgavat| nāpi san; sarvanirāśaṃsatvāt, anyathā sattvavirodhāt| tanna parāpekṣā nāma yadrūpaḥ sambandhaḥ siddhyet|



uktañca-

parāpekṣā hi sambandhaḥ so'san kathamapekṣate|

saṃśca sarvanirāśaṃso bhāvaḥ kathamapekṣate||3||



kiñca-asau sambandhaḥ sambandhibhyāṃ bhinnaḥ, abhinno vā? yadyabhinnaḥ; tadā sambandhināveva, na sambandhaḥ kaścit, sa eva vā, na tāviti ? bhinnaścet; sambandhinau kevalau kathaṃ sambaddhau syātām ?



bhavatu vā sambandho'rthāntaram; tathāpi tenaikena sambandhena saha dvayoḥ sambandhinoḥ kaḥ sambandhaḥ ? yathā sambandhinoryathoktadoṣānna kaścit sambandhaḥ, tathātrāpi| tenānayoḥ sambandhāntarābhyupagame cānavasthā syāt; tatrāpi sambandhāntarānuṣaṅgāt| tanna sambandhinoḥ sambandhabuddhirvāstavī; tavdyatirekeṇānyasya sambandhasyāsambhavāt| taduktam-



dvayorekābhisambandhāt sambandho yadi taddvayoḥ|

kaḥ sambandho'navasthā ca na sambandhamatistathā||4||



tataḥ-

tau ca bhāvau tadanyaśca sarve te svātmani sthitāḥ|

ityamiśrāḥ svayaṃ bhāvāstān miśrayati kalpanā||5||



tau ca bhāvau sambandhinau tābhyāmanyaśca sambandhaḥ, sarve te svātmani svasvarūpe sthitāḥ| tenāmiśrā vyāvṛttasvarūpāḥ svayaṃ bhāvāḥ, tathāpi tānmiśrayati yojayati kalpanā||5||



ata eva tadvāstavasambandhābhāve'pi tāmeva kalpanāmanurundhānairvyavahartṛbhirbhāvānāṃ bhedo'nyāpohaḥ, tasya pratyāyanāya kriyākārakādivācinaḥ śabdāḥ prayojyante-‘devadatta gāmabhyāja śuklāṃ daṇḍena’ ityādayaḥ| na khalu kārakāṇāṃ kriyayā sambandho'sti; kṣaṇikatvena kriyākāle kārakāṇāmasambhavāt| uktañca-



tāmeva cānurundhānaiḥ kriyākārakavācinaḥ|

bhāvabhedapratītyarthaṃ saṃyojyante'bhidhāyakāḥ||6||



kāryakāraṇabhāvopi tayorasahabhāvataḥ|

prasiddhyati kathaṃ dviṣṭho'dviṣṭhe sambandhatā katham||7||



kāryakāraṇabhāvastarhi sambadho bhaviṣyati-ityapyasamīcīnam, kāryakāraṇayorasahabhāvatastasyāpi dviṣṭhasyāsambhavāt| na khalu kāraṇakāle kāryaṃ tatkāle vā kāraṇamasti, tulyakālaṃ kāryakāraṇabhāvanupapatteḥ, savyetaragoviṣāṇavat| tanna sambandhinau sahabhāvinau vidyete yeṃnānayorvartamāno'sau sambandhaḥ syāt| adviṣṭhe ca bhāve sambandhatānupapannaiva||7||



krameṇa bhāva ekatra varttamāno'nyanispṛhaḥ|

tadbhāve'pi tadbhāvāt sambandho naikavṛttimān||8||



kārye kāraṇe vā krameṇāsau sambandho vartate-ityapyasāmpratam; yataḥ krameṇāpi bhāvaḥ sambandhākhya ekatra kāraṇe kārye vā varttamāno'nyanispṛhaḥ=kāryakāraṇayoranyatarānapekṣo naikavṛttimān sambandho yuktaḥ; tadabhāvepi=kāryakāraṇayorabhāve'pi tadbhāvāt||8||



yadyapekṣya tayorekamanyatrāsau pravartate|

upakārī hyapekṣyaḥ syāt kathaṃ copakarotyasan||9||



yadi punaḥ kāryakāraṇayorekaṃ kāryaṃ kāraṇaṃ vāpekṣyānyatra kārye kāraṇe vāsau sambandhaḥ krameṇa varttata iti saspṛhatvena dviṣṭha eveṣyate; tadānenāpekṣyamāṇenopakāriṇā bhavitavyam, yasmādupakāryapekṣyaḥ syāt, nānyaḥ| kathaṃ copakarotyasan ? yadā kāraṇakāle kāryākhyo bhāvo'san tatkāle vā kāraṇākhyastadā naivopakuryād; asāmarthyāt||9||



yadyekārthābhisambandhāt kāryakāraṇatā tayoḥ|

prāptā dvitvādisambandhāt savyetaraviṣāṇayoḥ||10||



kiñca-yadyekārthābhisambandhāt kāryakāraṇatā tayoḥ kāryakāraṇabhāvatvenābhimatayoḥ; tarhi dvitvasaṃkhyāparatvāparatvavibhāgādisambandhāt prāptā sā savyetaragoviṣāṇayorapi||10||



dviṣṭho hi kaścit sambandho nāto'nyattasya lakṣaṇam|

bhāvābhāvopadhiryogaḥ kāryakāraṇatā yadi||11||



na yena kenacidekena sambandhāt seṣyate; kiṃ tarhi ? sambandhalakṣaṇenaiveti cet; tanna, dviṣṭho hi kaścitpadārthaḥ sambandhaḥ, nāto'rthadvayābhisambandhādanyat tasya lakṣaṇam, yenāsya saṃkhyāderviśeṣo vyavasthāpyeta||11||



yogopādhi na tāveva karyakāraṇatātra kim|

bhedāccennanvayaṃ śabdo niyoktāraṃ samāśritaḥ||12||



kasyacidbhāve bhāvo'bhāve cābhāvaḥ, tāvupādhī viśeṣaṇaṃ yasya yogasya=sambandhasya sa kāryakāraṇatā yadi na sarvasambandhaḥ; tadā tāveva yogopādhī bhāvābhāvau kāryakāraṇatā'stu, kimasatsambandhakalpanayā ? bhedāccet ‘bhāve hi bhāvo'bhāve cābhāvaḥ‘ iti bahavo'bhidheyāḥ kathaṃ kāryakāraṇatetyekārthābhidhāyinā śabdenocyante ? nanvayaṃ śabdo niyoktāraṃ samāśritaḥ| niyoktā hi yaṃ śabdaṃ yathā prayuṅkte tathā prāha, ityanekatrāpyekā śrutirna virudhyate iti tāveva kāryakāraṇatā||12||



paśyanneka madṛṣṭasya darśane tadadarśane|

apaśyatkāryamanveti vinā vyākhyātṛbhirjanaḥ||13||



yasmāt paśyannekaṃ kāraṇābhimatamupalabdhilakṣaṇaprāptasyā'dṛṣṭasya kāryākhyasya darśane sati tadadarśane ca satyapaśyatkāryamanveti ‘idamato bhavati’ iti pratipadyate janaḥ ‘ata idaṃ jātam’ ityākhyātṛbhirvināpi||13||



darśanādarśane muktvā kāryabuddherasambhavāt|

kāryādiśrutirapyatra lāghavārtha niveśitā||14||



tasmād darśanādarśane viṣayiṇi viṣayopacārāt-bhāvābhāvau muktvā kāryabuddherasambhavāt kāryādiśrutirapyatra ‘bhāvābhāvayormā lokaḥ pratipadamiyatīṃ śabdamālāmabhidadhyāt’ iti vyavahāralāghavārthaṃ niveśiteti||14||



tadbhāvābhāvāt tatkāryagatiryāpyanuvarṇyate|

saṅketaviṣayākhyā sā sāsnādergogatiryathā||15||



anvayavyatirekābhyāṃ kāryakāraṇatā nānyā cet kathaṃ bhāvābhāvābhyāṃ sā prasādhyate? tadabhāvābhāvāt liṅgāt tatkāryatāgatiryāpyanuvarṇyate-‘asyedaṃ kāryaṃ kāraṇaṃ ca’ iti; saṅketaviṣayākhyā sā| yathā ‘gaurayaṃ sāsnādimattvāt’ ityanena govyavahārasya viṣayaḥ pradarśyate||15||



bhāve bhāvini tadbhāvo bhāva eva ca bhāvitā|

prasiddhe hetuphalate pratyakṣānupalambhataḥ||16||



yataśca ‘bhāve bhāvini=bhavanadharmiṇi tadbhāvaḥ=kāraṇābhimatasya bhāva eva kāraṇatvam, bhāve eva kāraṇābhimatasya bhāvitā kāryābhimatasya kāryatvam’ iti prasiddhe pratyakṣānupalambhato hetuphalate| tato bhāvābhāvāveva kāryakāraṇatā, nānyā||16||



etāvanmātratattvārthāḥ kāryakāraṇagocarāḥ|

vikalpā darśayantyarthān mithyārthā ghaṭitāniva||17||



tenaitāvanmātraṃ=bhāvābhāvau tāveva tattvaṃ ‘yasyārthasyāsāvetāvanmātratattvaḥ, so'rtho yeṣāṃ vikalpānāṃ te etāvanmātratattvārthāḥ=etāvanmātrabījāḥ kāryakāraṇagocarāḥ, darśayanti ghaṭitāniva=sambaddhānivāsambaddhānapyarthān| evaṃ ghaṭanācca mithyārthāḥ||17||



bhinne kā ghaṭanā'bhinne kāryakāraṇatāpi kā|

bhāvehyanyasya viśliṣṭau śliṣṭau syātāṃ kathaṃ ca tau||18||



kiñca, asau kāryakāraṇabhūto'rtho bhinnaḥ, abhinno vā syāt ? yadi bhinnaḥ;, tarhi bhinne kā ghaṭanā svasvabhāvavyavasthiteḥ ? athābhinnaḥ; tadā'bhinne kāryakāraṇatāpi kā ? naiva syāt|



syādetat, na bhinnasyābhinnasya vā sambandhaḥ| kiṃ tarhi ? sambandhākhyenaikena sambandhāt; ityatrāpi bhāve sattāyāmanyasya sambandhasya viśliṣṭau kāryakāraṇābhimatau śliṣṭau syātām, kathaṃ ca tau saṃyogisamavāyinau ? ādigrahaṇāt svasvāmyādikam||18||



saṃyogisamavāyyādi sarvametena cintitam|

anyonyānupakārācca na sambandhī ca tādṛśaḥ||19||



sarvametenāntantaroktena sāmānyasambandhapratiṣedhena cintitam saṃyogyādīnāmanyonyamanupakārāccājanyajanakabhāvācca na sambandhī ca tādṛśo'nupakāryopakārakabhūtaḥ||19||



janane'pi hi kāryasya kenacit samavāyinā|

samavāyī tadā nāsau na tato'tiprasaṅgataḥ||20||



athāsti kaścit samavāyī yo'vayavirūpaṃ kāryaṃ janayati, ato nānupakārādasambandhiteti; tanna; yato janane'pi kāryasya kenacit samavāyinābhyupagamyamāne samavāyī, nāsau tadā; jananakāle kāryasyāniṣpatteḥ| na ca tato jananāt samavāyitvaṃ siddhyati; kumbhakārāderapi ghaṭe samavāyitvaprasaṅgāt||20||



tayoranupakāre'pi samavāye paratra vā|

sambandho yadi viśvaṃ syāt samavāyi parasparam||21||



tayoḥ samavāyinoḥ parasparamanupakāre'pi tābhyāṃ vā samavāyasya nityatayā samavāyena vā tayoḥ paratra vā kvacidanupakāre'pi sambandho yadīṣyate; tadā viśvaṃ parasparāsambaddhaṃ samavāyi parasparaṃ syāt||21||



saṃyogajanane'piṣṭau tataḥ saṃyoginau na tau|

karmādiyogitāpatteḥ sthitiśca prativarṇitā||22||



ityācāryadharmakīrtiviracitā

sambandhaparīkṣā samāptā|



yadi ca saṃyogasya kāryatvāttasya tābhyāṃ jananāt saṃyogitā tayoḥ tadā saṃyogajanane'piṣṭau, tataḥ saṃyogajananānna tau saṃyoginau, karmaṇo'pi saṃyogitāpatteḥ| saṃyogo hyanyatarakarmajaḥ ubhayakarmajaśceṣyate| ādigrahaṇāt saṃyogasyāpi saṃyogitā syāt| na saṃyogajananāt saṃyogitā, kintarhi ? sthāpanāditi cet; na sthitiśca prativarṇitā=granthāntare pratikṣiptā, sthāpyasthāpakayorjanyajanakatvābhāvānnānyā sthitiriti||22||



iti prabhācandrakṛtā sambandhaparīkṣāvyākhyā samāptā|